हैमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमनम्, क्ली, पुं, (हेमन्त एव इति । “सर्व्वत्राण् च तलोपश्च ।” ४ । ३ । २२ । इति स्वार्थे अण् तलोपश्च ।) हेमन्त ऋतुः । यथा । हेमन्त- हैमनावस्त्री । इति शब्दरत्नावली ॥ (हेम्न इदमित्यण् । न टिलोपः ।) स्वर्णजाते हिम- जाते च त्रि ॥ (हेमन्तभवे च त्रि । यथा, किरातार्ज्जुनीये । १७ । १२ । “उमापतिं पाण्डुसुतप्रणुन्नाः शिंलीमुखानव्यथयाम्बभूवुः । अभ्युत्थितस्याद्रिपतेर्नितम्ब- मर्कस्य पादा इव हैमनस्य ॥” ॥)

हैमनः, पुं, (हेमन्त एव अण् । तलोपश्च ।) मार्गशीर्षमासः । इति राजनिर्घण्टः ॥ (हेमन्ते जातः अण् तलोपश्च ।) हिमकालोद्भवषष्टिक- धान्यम् । अस्य गुणाः । “हैमनास्तु हिमा वृष्या मधुरा बद्धवर्च्चसः ।” इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमन¦ पु॰ हेमन्त एव हेमन्ते भवो वा अण् तलोपः।

१ हेमन्ते काले शब्दर॰।

२ तत्र जाते त्रि॰। हेभ्न इदमण्न टिलोपः। स्वर्णसम्बन्धिनि त्रि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमन¦ mfn. (-नः-नी-नं)
1. Cold, wintry.
2. Growing in winter.
3. Suitable to winter.
4. Made of gold. m. (-नः)
1. The month Ma4rgas4ir4rsha.
2. The winter season. E. हेमन्त winter, अण् aff., and the final optionally rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमन [haimana], a. (-नी f.) [हेमन्त एव हेमन्ते भवो वा अण् तलोपः]

Wintry, cold; गजपतिद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः Śi.6.55; Ki.17.12.

Pertaining to winter,i. e. long (as nights); प्रेम्णा मनःसु रजनीष्वपि हैमनीषु Śi. 6.77.

Growing in or suitable for winter; हैमनैर्निवसनैः सुमध्यमाः R.19.41.

Golden, made of gold.

नः The month Mārgaśīrṣa.

The winter season (= हेमन्त q. v.).

A kind of rice which grows in winter (षष्टिक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमन mf( ई)n. relating or belonging or suitable to winter , winterly , wintry , cold AV. etc.

हैमन m. the month मार्गशीर्ष(November-December) L.

हैमन m. a kind of rice which grows in winter(= षष्टिक) L.

हैमन m. n. winter , cold L.

हैमन mfn. golden( v.l. हैमज) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=हैमन&oldid=275869" इत्यस्माद् प्रतिप्राप्तम्