हैमवत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवतम्, क्ली, (हिमवतोऽदूरभवो देशः हिमवत इदं वा । अण् ।) भारतवर्षम् । इति त्रिकाण्ड- शेषः ॥

हैमवतः, पुं, विषभेदः । इति हेमचन्द्रः ॥ (हिमा- लयसम्बन्धिनि, तज्जाते च त्रि ॥ देशविशेषः । यथा, महाभारते । २ । ५० । २० । “निषदान् पारसीकांश्च कृष्णान् हैमवतां- स्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवत¦ न॰ हिमवतोऽदूरभवो देशः तस्येद वा अण्।

१ भारतवर्षेस्य वर्षभेदे त्रिका॰।
“एतर्द्धैमवतं वर्षं भारती यत्रसन्ततिः” विष्णुपु॰।

२ हिमालयसम्बन्धिनि त्रि॰

३ विष-भेदे पु॰ हेमच॰। तस्यापत्यं तत्र भवो वा अण्।

५ पार्वत्यां

६ हरीतक्यां अमरः स्त्री ङीप्।

७ स्वर्णक्षीर्य्यां[Page5438-a+ 38]

८ श्वेतवचायाञ्च स्त्री मेदि॰ ङीप्

९ गङ्गायां

१० रेणुकायांस्त्री धरणिः ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवत¦ n. (-तं) BHA4RATA-VARSHA or India. m. (-तः) A sort of poison. f. (-ती)
1. PA4RVATI
4.
2. Chebulic myrobalan.
3. A medicinal kind of moon-plant.
4. A white kind of Orris root.
5. A tawny grape.
6. The Ganges. f. (-ती) Adj.
1. Flowing from the Hima4laya mountain.
2. Bred in or belonging to the Hima4laya mountain.
3. Snowy. E. हिमबत् the snowy mountains skirting India, अण् aff., fem. aff. ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवत [haimavata], a. (-ती f.) [हिमवतो अदूरभवो देशः तस्येदं वा अण्]

Snowy.

Flowing from the snowy, i. e. Himālaya mountain; आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज R.16.44.

Bred in, belonging to, or situated on, the Himālaya mountain; यद्यच्चक्रे महाबाहुस्तस्मिन् हैमवते गिरौ Mb.3.16.4; स्थाण्वाश्रमं हैमवतं जगाम Ku.3.23;2.67.-तः A kind of poison. -तम् Bhāratavarṣa or India.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवत mf( ई)n. (fr. हिम-वत्)belonging to or situated or growing on or bred in or coming or flowing from the हिमा-लयmountains AV. etc.

हैमवत mf( ई)n. snowy , covered with snow MW.

हैमवत m. a kind of vegetable poison L.

हैमवत m. a kind of demon Ma1nGr2.

हैमवत m. pl. the inhabitants of the हिमा-लयmountains MBh. Hariv.

हैमवत m. N. of a school Buddh.

हैमवत n. a pearl L.

हैमवत n. N. of a वर्षMBh. S3atr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haimavata : nt. (sg.): Name of a Varṣa.


A. Location: It lay immediately to the north of Bhāratavarṣa (idaṁ tu bhārataṁ varṣaṁ tato haimavatam param) 6. 7. 6; (also see


D. Past event).


B. Characteristic: Haimavatavarṣa was superior to Bhāratavarṣa in qualities and Harivarṣa was superior to Haimavatavarṣa (guṇottaraṁ haimavataṁ harivarṣaṁ tataḥ param) 6. 11. 14; (for the qualities of the people see Bhāratavarṣa in the Addenda to this valume).


C. Epic event: Dhṛtarāṣṭra asked Saṁjaya to describe to him the longevity of the people of Haimavata, the auspicious or bad effects of their action and their past, present and future (tathā haimavatasya ca/pramāṇam āyuṣaḥ sūta phalaṁ cāpi śubhāśubham//anāgatam atikrāntaṁ vartamānaṁ ca saṁjaya/) 6. 11. 1-2.


D. Past event: Śuka while going to Mithilā from mountain Meru crossed the Haimavatavarṣa before reaching the Bhāratavarṣa (varṣaṁ haimavataṁ tathā/krameṇaiva vyatikramya bhārataṁ varṣam āsadat//) 12. 312. 14.


_______________________________
*2nd word in right half of page p932_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haimavata : nt. (sg.): Name of a Varṣa.


A. Location: It lay immediately to the north of Bhāratavarṣa (idaṁ tu bhārataṁ varṣaṁ tato haimavatam param) 6. 7. 6; (also see


D. Past event).


B. Characteristic: Haimavatavarṣa was superior to Bhāratavarṣa in qualities and Harivarṣa was superior to Haimavatavarṣa (guṇottaraṁ haimavataṁ harivarṣaṁ tataḥ param) 6. 11. 14; (for the qualities of the people see Bhāratavarṣa in the Addenda to this valume).


C. Epic event: Dhṛtarāṣṭra asked Saṁjaya to describe to him the longevity of the people of Haimavata, the auspicious or bad effects of their action and their past, present and future (tathā haimavatasya ca/pramāṇam āyuṣaḥ sūta phalaṁ cāpi śubhāśubham//anāgatam atikrāntaṁ vartamānaṁ ca saṁjaya/) 6. 11. 1-2.


D. Past event: Śuka while going to Mithilā from mountain Meru crossed the Haimavatavarṣa before reaching the Bhāratavarṣa (varṣaṁ haimavataṁ tathā/krameṇaiva vyatikramya bhārataṁ varṣam āsadat//) 12. 312. 14.


_______________________________
*2nd word in right half of page p932_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हैमवत&oldid=506448" इत्यस्माद् प्रतिप्राप्तम्