हैमवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवती स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।36।4।5

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

हैमवती स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।2।2

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

हैमवती स्त्री।

श्वेतमूलवचा

समानार्थक:हैमवती

2।4।103।1।1

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

हैमवती स्त्री।

स्वर्णक्षीरी

समानार्थक:पटुपर्णी,हैमवती,स्वर्णक्षीरी,हिमावती

2।4।138।1।2

पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती। हयपुच्छी तु काम्बोजी माषपर्णी महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवती [haimavatī], 1 N. of Pārvatī.

Of the river Ganges; एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा Mb.3.18.16.

A kind of myrobalan.

A kind of drug.

Common flax.

A tawny grape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमवती f. N. of various plants ( वचाwith white flowers , Terminalia Chebula , Linum Usitatissimum etc. ) Car. Sus3r.

हैमवती f. a kind of drug or perfume(= रेणुका) L.

हैमवती mf( ई)n. patr. of गङ्गाMBh. Ba1lar.

हैमवती f. N. of पार्वतीor उमाJaimUp.

हैमवती f. N. of the wife of कौशिकMBh.

हैमवती f. N. of the wife of संहताश्वHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a wife of अक्षयाश्र. वा. ८८. ६४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAIMAVATĪ I : A synonym of river Śatadru, (See under Śatadru).


_______________________________
*7th word in left half of page 306 (+offset) in original book.

HAIMAVATĪ II : A wife of Viśvāmitra. (Udyoga Parva, Chapter 117, Verse 13).


_______________________________
*8th word in left half of page 306 (+offset) in original book.

HAIMAVATĪ III : A wife of Śrī Kṛṣṇa. When Kṛṣṇa was cremated Haimavatī also ended her life in the funeral pyre. (Mausala Parva, Chapter 7, Verse 73).


_______________________________
*9th word in left half of page 306 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हैमवती&oldid=441412" इत्यस्माद् प्रतिप्राप्तम्