होड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड, ऋ ङ गतौ । अनादरे । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अजु- होडत् । ङ, होडते । इति दुर्गादासः ॥

होडः, पुं, (होडते गच्छतीति । होड गतौ + अच् ।) नौकाविशेषः । हुडी इति भाषा । तत्प- र्य्यायः । तरान्धुः २ वहनम् ३ वहित्रम् ४ वार्व्वटः ५ । इति त्रिकाण्डशेषः (होड्यते इति । होड् अनादरे + कर्म्मणि घञ् ।) दक्षिणराढीय- मौलिककायस्थानां द्विसप्ततिपद्धत्यन्तर्गतपद्धति- विशेषः । इति कुलाचार्य्यग्रन्थः ॥ गौड- देशीयश्रोत्रियब्राह्मणविशेषाणामुपाधिश्च । अस्य प्रमाणं अन्नदामङ्गलग्रन्थे ध्रुवानन्दमिश्रग्रन्थे च द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड¦ गतौ अनादरे च भ्वा॰ आ॰ सक॰ सेट् ऋदित् चङिन ह्रस्वः। होडते अहोडिष्ट।

होड¦ पु॰ होड--अच् हुड--अच् वा।

१ समुद्रगामिनौकाभेदे(हुडि) त्रिका॰

२ चौरचिह्ने च मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड¦ m. (-डः) A raft, a float, a boat. E. होड् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होडः [hōḍḥ], A raft, float.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड m. a raft , float , boat L.

होड m. a title of a partic. class of कायस्थs and of श्रोत्रियBrahmans in Bengal L.

"https://sa.wiktionary.org/w/index.php?title=होड&oldid=506450" इत्यस्माद् प्रतिप्राप्तम्