सामग्री पर जाएँ

होड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड् (ऋ) होडृ¦ r. 1st cl. (होडते)
1. To go, to move.
2. To disregard, to disrespect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड् [hōḍ], I. 1 Ā. (होडते) To disregard, disrespect. -II. 1 P. (होडति) To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होड् (See. हुड्, हूड्) cl.1 A1. होडते, to disregard , disrespect (= हेड्) Dha1tup. viii , 33 ; (also हौड्)to go , move Vop.

"https://sa.wiktionary.org/w/index.php?title=होड्&oldid=276037" इत्यस्माद् प्रतिप्राप्तम्