होतृचमस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृचमस/ होतृ--चमस m. the ladle or other vessel used by the होतृTS. Br. S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृचमस पु.
(होतुः चमसः) सोम के प्याले को भरते समय पवित्रे से गुजार कर उड़ेले जाते हुए विभिन्न प्रकार के जल का संयोजन करने के लिए होता (के सहायक) द्वारा हाथ से पकड़े जाने वाले प्याले का नाम, श्रौ.प.नि. 265.259, आदि। होतृचमस

"https://sa.wiktionary.org/w/index.php?title=होतृचमस&oldid=481165" इत्यस्माद् प्रतिप्राप्तम्