होतृधिष्ण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृधिष्ण्य पु.
‘होता’ के लिए अभिप्रेत आग की अंगीठी (धिष्ण्या), का.श्रौ.सू. 9.9.9 (सोम)।

"https://sa.wiktionary.org/w/index.php?title=होतृधिष्ण्य&oldid=481166" इत्यस्माद् प्रतिप्राप्तम्