होतृप्रत्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृप्रत्यय वि.
होता की शाखा में प्राप्त अभ्यास (क्रिया) से सम्बद्ध, उदाह. ‘आश्वलायन एवं शाङ्खायन श्रौत सूत्र’ का.श्रौ.सू. 1.3.15 (होतृप्रत्ययः प्रतिगरः)।

"https://sa.wiktionary.org/w/index.php?title=होतृप्रत्यय&oldid=481168" इत्यस्माद् प्रतिप्राप्तम्