होतृषदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृषदन/ होतृ--षदन (for -सद्) n. the होतृ's seat or place where the होतृsits at a sacrifice (said to be near the उत्तर-वेदि) RV. AV. Br. S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृषदन न.
(बहु.व.) (होतु. सदनम्) ‘होता के आसन’ (के पत्र), मा.श्रौ.सू. 1.3.5.26; द्रष्टव्य - ऋ.वे. 2.9.1; भा.श्रौ.सू. 3.11.5 (इष्टि)।

"https://sa.wiktionary.org/w/index.php?title=होतृषदन&oldid=506452" इत्यस्माद् प्रतिप्राप्तम्