होत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रम्, क्ली, (हूयते इति । हु + “हुयामाश्रुभसि- भ्यस्त्रन् ।” उणा ०४ । १६७ । इति त्रन् ।) हविः । इति त्रिकाण्डशेषः ॥ होमः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्र¦ न॰ हु--ष्ट्रन्।

१ होमे हेमच॰।

२ हविषि घृतादौ चत्रिका॰

३ स्तुतौ स्त्री टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्र¦ n. (-त्रं)
1. An article intended or fit for offering with fire, generally clarified butter.
2. Burnt-offering, oblation with fire. f. (-त्रा) Praise. E. हु to sacrifice, ष्ट्रन् aff., टाप् added in the feminine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रम् [hōtram], [हु-ष्ट्रन्]

Anything fit to be offered as an oblation (as ghee).

A burnt offering.

A sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्र n. sacrificing , the function or office of the होतृRV. AV. S3Br. Ka1t2h.

होत्र n. a burnt-offering , oblation with fire , sacrifice RV. Pan5cavBr. S3a1n3khS3r. MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्र न.
विशिष्ट ऋत्विजों के समूह से सम्बद्ध मन्त्र, अर्थात्, चतुर्होतृ, पञ्चहोतृ आदि व्याहृतियों के रूप में भी, का.श्रौ.सू. 1.8.8 (होत्राऽऽधानयोः)।

"https://sa.wiktionary.org/w/index.php?title=होत्र&oldid=506453" इत्यस्माद् प्रतिप्राप्तम्