होत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रा, स्त्री, (हु + त्रन् + टाप् ।) स्तुतिः । इति केचित् ॥ (आहूयमाना देवता । यथा, ऋग्वेदे । १ । १८ । ८ । “आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् । होत्रा देवेषु गच्छति -- ” ‘होत्रा हूयमाना देवता ।’ इति तद्भाष्ये सायनः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रा [hōtrā], 1 A sacrifice.

Praise; सत्त्वेन कुरुते युद्धे राजन् सुबलवानपि । नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ Mb.3.33. 69.

Ved. Speech.

The office of होतृक priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रा f. See. below.

होत्रा f. (for 2. See. p. 1308 , col. 3) the function or office of a priest ( esp. of the होत्रकs , also applied to the persons of the होत्रकs) Br. : S3rS.

होत्रा f. (for 1. See. p. 1306 , col. 1) calling , call , invocation (also personified) RV. TBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रा स्त्री.
= चमसेज्या, प्याले से द्रवाहुति प्रदान करना, आप.श्रौ.सू. 12.23.14; (शुक्रामन्थि); 13.4.15, 17, 24.2.5।

"https://sa.wiktionary.org/w/index.php?title=होत्रा&oldid=481173" इत्यस्माद् प्रतिप्राप्तम्