होत्राशंसिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्राशंसिन् पु.
(बहु.व.) (होत्र + आ + शंस् + इनि) ऋग्वेद की आह्वानात्मक ऋचाओं का वाचन करने वाला, ‘होता’ का सहायक, भा.श्रौ.सू. 1०.1.12; बहु. = होत्रक लोग [मैत्रावरुण, ब्राह्मणाच्छंसी, पोता, नेष्टा, अच्छावाक, आगनीध्र], आप.श्रौ.सू. 1०.1.14; 1०.3.1।

"https://sa.wiktionary.org/w/index.php?title=होत्राशंसिन्&oldid=481174" इत्यस्माद् प्रतिप्राप्तम्