होत्रीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीयम्, क्ली, (होत्राय हितम् होतुरिदं वेति । छः ।) हविर्गेहम् । इति हेमचन्द्रः ॥ होत्रसम्बन्धिनि, त्रि ॥ (यथा, शतपथब्राह्मणे । ९ । ४ । ३ । ७ । “एकविंशतिं होत्रीय उपदधाति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय¦ न॰ होत्राय हितम् होतुरिदं वा छ।

१ हवि-र्गृहे हेमच॰।

२ होतृसम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय¦ n. (-यं) A place where oblations are offered. m. (-यः) A priest offering an oblation. E. होत्र an offering, छ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय mfn. relating or belonging to the होतृor the होत्रकs TS. S3Br. Ka1tyS3r.

होत्रीय n. = हविर्गेहL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय पु.
(होतुरिदम्, होतृ + छ) होता की (अंगीठी), मा.श्रौ.सू. 2.2.4.4; 2.2.5.22; 5.5.16.17।

"https://sa.wiktionary.org/w/index.php?title=होत्रीय&oldid=481175" इत्यस्माद् प्रतिप्राप्तम्