होत्र्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्र्य वि.
(होतृ + यत्) होता से सम्बद्ध (अंगीठी), मा.श्रौ.सू. 6.2.6.2।

"https://sa.wiktionary.org/w/index.php?title=होत्र्य&oldid=481176" इत्यस्माद् प्रतिप्राप्तम्