होम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम्यम्, क्ली, (होमाय हितम् । यत् ।) घृतम् । इति राजनिर्घण्टः ॥ होमीयद्रव्यमात्रे, त्रि ॥ (यथा, हरिवंशे भविष्यपर्व्वणि २५१ अध्याये । “होता पोता हन्ता नेता मन्ता होम्यहोता- परात्परस्त्वम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम्य¦ त्रि॰ होमाय हितम् यत्। होमोपयुक्ते घृतादौ राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम्य¦ f. (-म्या) Belonging to or fit for an oblation. E. होम, यत् aff.; also होमीय f. (-या).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम्य mfn. = होमीयKaus3. MBh.

होम्य n. clarified butter L.

"https://sa.wiktionary.org/w/index.php?title=होम्य&oldid=276308" इत्यस्माद् प्रतिप्राप्तम्