हौ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौ, व्य, (हूयते अनेनेति । ह्वे + डौ ।) सम्बो धनम् । आह्वानम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौ¦ अव्य॰ ह्वे--डौ नि॰।

१ सम्बोधने

२ आह्वाने च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौ¦ Ind.
1. An interjection of defiance or challenge.
2. A vocative particle. E. ह्वेञ् to call, डौ aff.

"https://sa.wiktionary.org/w/index.php?title=हौ&oldid=276450" इत्यस्माद् प्रतिप्राप्तम्