हौत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौत्र¦ त्रि॰ होतुरिदम् उद्गा॰ अण्। तस्य मावः कर्म वा युवा॰अण् वा।

१ होतृसम्बन्धिनि

२ तत्कर्मादौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौत्र¦ n. (-त्रं) The office of a Hotri4-priest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौत्रम् [hautram], [होतुरिदम् अण्] The office of the priest called Hotṛi q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौत्र mfn. = हौतृकKa1tyS3r.

हौत्र n. the function or office of the होतृ(also as N. of wk. ) , S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौत्र न.
(होतुः कर्म, होतृ + अण्) होतृ-नामक ऋत्विज् द्वारा सम्पाद्य कार्य, आप.श्रौ.सू. 8.13.32; ‘हौत्रामर्श’ होता की दृष्टि अथवा विचार।

"https://sa.wiktionary.org/w/index.php?title=हौत्र&oldid=481179" इत्यस्माद् प्रतिप्राप्तम्