ह्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्नु, ङ लु चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदा०- आत्म०-सक०-अनिट् ।) ङ लु, ह्नुते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्नु¦ चौर्य्ये अदा॰ आत्म॰ सक॰ अनिट्। ह्नुते अह्नोष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्नु¦ r. 2nd cl. (ह्नुते)
1. To take away, to rob.
2. To withhold, to conceal.
3. To hide from any one, (with a dative.) With अप prefixed, To conceal, to hide. With नि,
1. To conceal.
2. To deny before any one, (with a dative.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्नु [hnu], 2 Ā. (ह्नुते-ह्नुत)

To take away, rob, abstract, deprive (one) of; अध्यगीष्टार्थशास्त्राणि यमस्याह्नोष्ट विक्रमम् Bk. 15.88.

To conceal, hide, withhold; Māl.1.

To hide from any one (with dat.); गोपी कृष्णाय ह्नुते Sk.; P.I.4.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्नु cl.2 A1. ( Dha1tup. xxiv , 73 ) ह्नुते(Ved. and ep. also ह्नौतिand ह्नवति, ते; pf. जुह्नुवेGr. ; aor. अह्नोष्टib. ; fut. ह्नोता, ह्नोष्यतेib. ; inf. ह्नोतुम्Ma1lati1m. ; ind.p. ह्नुत्यDas3. ; generally with prepositions ; See. अप-, अपि-, नि-ह्नुetc. ) , to hide from( dat. ) Pa1n2. 1-4 , 34 ; to drive or take away Bhat2t2. : Pass. ह्नूयते( aor. अह्नावि) Gr. : Caus. ह्नावयति( aor. अजुह्नवत्) ib. : Desid. जुह्नूषतेib. : Intens. जोह्नूयते, जोह्नोतिib.

"https://sa.wiktionary.org/w/index.php?title=ह्नु&oldid=276542" इत्यस्माद् प्रतिप्राप्तम्