सामग्री पर जाएँ

ह्मल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्मल्¦ r. 1st cl. (ह्मलति) To move, to shake.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्मल् [hmal], 1 P. (ह्मलति)

To go.

To shake, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्मल् (See. ह्वल्) cl.1 P. ह्मलति, to shake , move Dha1tup. xix , 45 ; to go , xx , 14 ( v.l. ): Caus. ह्मलयति, or ह्मालयति(the former when prepositions are prefixed) Dha1tup. xix , 45 ; 67.

"https://sa.wiktionary.org/w/index.php?title=ह्मल्&oldid=276560" इत्यस्माद् प्रतिप्राप्तम्