ह्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यः, [स्] व्य, (गतमहः । ह्यो निपातितः ।) गत- दिनम् । इत्यमरः । ३ । ४ । २२ ॥ यथा, राजतरङ्गिण्याम् । ६ । ४६ । “त्वयि राजनि निश्चौरैरध्वभिर्विशतः सुखम् । ह्योऽभवल्लवणोत्से मे दिनान्तेश्राम्यतः स्थितिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यः in comp. for ह्यस्.

"https://sa.wiktionary.org/w/index.php?title=ह्यः&oldid=276566" इत्यस्माद् प्रतिप्राप्तम्