सामग्री पर जाएँ

ह्रदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः, पुं, (ह्रादते इति ह्राद अव्यक्तशब्दे + अच् । पृषोदरादित्वात् ह्रस्वः) अगाधजलाशयः । इत्यमरः । १ । १० । २५ ॥ तज्जलगुणाः । ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यञ्च । इति राजनिर्घण्टः ॥ किरणः । इत्यमरटीकायां रामाश्रमः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः [hradḥ], [ह्राद्-अच् नि˚]

A deep lake, a large and deep pool of water; आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा Rām.2. 47.17; Ki.15.17; ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः N.3.53.

A deep hole or cavity; नाभिह्रदै- परिगृहीतरयाणि निम्नैः Śi.5.29.

A ray of light. -Comp. -ग्रहः a crocodile.

"https://sa.wiktionary.org/w/index.php?title=ह्रदः&oldid=276618" इत्यस्माद् प्रतिप्राप्तम्