ह्रस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्¦ r. 1st cl. (ह्रसति)
1. To sound.
2. To be small or few.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस् [hras], 1 P. (ह्रसति, ह्रसित)

To sound.

To become small or diminished or lessened, wane, disappear; चक्षुर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते Pt.4.78. -Caus. To shorten, lessen, diminish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस् cl.1 P. A1. ह्रसति, ते(only in present base ; Gr. also pf. जह्रासetc. ) , to become short or small , be diminished or lessened Mn. MBh. etc. ; to descend from( abl. ) MBh. ; ( P. )to sound Dha1tup. xvii , 61 : Caus. ह्रासयति( aor. अजिह्रसत्) , to make small or less , shorten , curtail , diminish Gobh. Mn. etc. : Desid. जिह्रसिषतिGr. : Intens. जाह्रस्यते, जाह्रस्तिib.

"https://sa.wiktionary.org/w/index.php?title=ह्रस्&oldid=276696" इत्यस्माद् प्रतिप्राप्तम्