ह्रस्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्वम्, क्ली, (“सर्व्वनिघृष्वरिष्वेति ।” उणा ०१ । १५३ इत्यत्र “ह्रमशब्दे बाहुलकात् ततोऽपि वन् ।” इत्युज्ज्वलदत्तोक्तेर्वन् ।) परिमाणविशेषः । यथा, “अनु दौर्घं महध्रस्वमिति तद्भेद ईरतिः ।” इति भाषापरिच्छेदः ॥ गीरसुवर्णशाकम् । पुष्पकासीसम् इति राज- निर्घण्टः ॥

ह्रस्वः, पुं, स्त्री, (ह्रस + वन् ।) प्रकृतपुरुषप्रमा- णात्न्यूनमनुष्यः । वाउने इति भाषा । तत्- पर्य्यायः । खर्व्वः २ वामनः ३ वामनी ४ । इत्यमरभरतौ । २ । ६ । ४६ ॥ नोचकः ५ नीचः ६ । इति शब्दरत्नावली ॥ अकर्त्तनः ७ । इति जटाधरः ॥ एकमात्रवर्णे, पुं, । यथा, -- “एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लूतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ मुग्धबोधमते अस्य स्व-संज्ञा । यथा । आवत्- स्वर्घप्लु । अ-आ-अ इति वर्णत्रयं क्रमेण स्व- र्घप्लू-संज्ञं-स्यात् । वच्छब्दाद इ-ई-इ इत्या- दिषु च । तन्मते अस्य घुसंज्ञापि । यथा । स्वर्घौ घुरू । स्वर्घुसंज्ञो र्घोरुसंज्ञः स्यात् । इति वोपदेवः ॥ मेषवृषकुम्भमीनराशयः । यथा । अस्वास्तिमिगोऽविघटाः । इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्व पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

2।6।46।1।4

विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः। खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ह्रस्व पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

3।1।70।2।4

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्व¦ न॰ ह्रस--वन्।

१ परिमाणभेदे

२ तद्वति

३ खर्वे च त्रि॰अमरः। एकमात्राकालोचार्य्ये

४ लघुवणं पु॰ राजनि॰।

५ मुद्गपर्ण्यां

६ नागवलायां भूमिजम्बूवृक्षे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्व¦ mfn. (-स्वः-स्वा-स्वं)
1. Short, low in stature.
2. Short, as a vowel.
3. Small, little. m. (-स्वः) A dwarf. E. ह्रस् to be small, and वन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्व [hrasva], a. [ह्रस्-वन्] (compar. ह्रसीयस्; superl. ह्रसिष्ठ)

Short, small, little.

Dwarfish, low or short in stature.

Short (opp. to दीर्घ in prosody).

Minor, very young in age; जाता ह्रस्वा प्रजा प्रमीयते Mb.3.197.13.

Unimportant, insignificant.

स्वः A dwarf.

A short vowel. -स्वम् Green or black sulphate of iron. -Comp. -अग्निः Calotropis Gigantea = wort (Arka). -अङ्ग a. dwarfish, short-bodied (-ङ्गः) a dwarf. -गर्भः the Kuśa grass. -गवेधुका Uraria Lagopodioides (Mar. लहान चिकणा). -जात्य a. of a small kind. -दर्भः, -कुशः the short or white Kuśa grass.-दा gum olibanum. -निर्वेशकः a small sword. -पर्णः Ficus Infectoria (Mar. लघुपिंपरी). -फलः the date tree.-बाहुक a. short-armed. -मूर्ति a. short in stature, dwarfish, pigmy. -मूलः the short red cane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रस्व mf( आ)n. short , small , dwarfish , little , low (as an entrance) , weak (as a voice) VS. etc.

ह्रस्व mf( आ)n. unimportant , insignificant BhP.

ह्रस्व mf( आ)n. less by( abl. ) Car.

ह्रस्व mf( आ)n. prosodically or metrically short (as opp. to दीर्घ; See. लघु) S3rS. RPra1t. Pa1n2. etc.

ह्रस्व m. a dwarf. W.

ह्रस्व m. a short vowel Pra1t.

ह्रस्व m. N. of यमL.

ह्रस्व m. N. of various plants (Phaseolus Trilobus ; = नाग-बलाand भूमि-जम्बू) L.

ह्रस्व m. of a सामन्A1rshBr.

ह्रस्व n. a kind of vegetable L.

ह्रस्व n. green or black sulphate of iron L.

ह्रस्व n. a partic. short measure MW.

"https://sa.wiktionary.org/w/index.php?title=ह्रस्व&oldid=506460" इत्यस्माद् प्रतिप्राप्तम्