ह्रादुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रादुनिः [hrāduniḥ] नी [nī], नी Hail; ह्रादुनयो विस्फुलिङ्गाः Bṛi. Up.6.2.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रादुनि f. " rattling " , hail RV. VS. Br. ChUp.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hrāduni denotes ‘hail’ in the Rigveda[१] and later.[२]

  1. i. 32, 13;
    v. 54, 3.
  2. Taittirīya Saṃhitā, vii. 4, 13, 1;
    Vājasaneyi Saṃhitā, xxii. 26;
    xxvi. 9, etc.
"https://sa.wiktionary.org/w/index.php?title=ह्रादुनि&oldid=475110" इत्यस्माद् प्रतिप्राप्तम्