ह्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री, लि लज्जे । इति कविकल्पद्रुमः ॥ (ह्वा०- पर०-अक०-अनिट् ।) लि, जिह्रेति नीच- सङ्गत्या यः । इति दुर्गादासः ॥

ह्री, स्त्री, (ह्री लज्जायां + सम्पदादित्वात् क्विप्) लज्जा । इत्यमरः । १ । ७ । २३ ॥ (यथा, मार्कण्डेयपुराणे । १२९ । २२ । “नाहं तात ! करिष्यामि पृथिव्याः परिपालनम् । नापैति ह्रीर्मे मनसो राज्येऽन्यं त्वं नियोजय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री स्त्री।

लज्जा

समानार्थक:मन्दाक्ष,ह्री,त्रपा,व्रीडा,लज्जा

1।7।23।2।2

रीढावमाननावज्ञावहेलनमसूर्क्षणम्. मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः॥

वैशिष्ट्य : लज्जाशीलः

 : पित्रादेः_पुरतः_जातलज्जा

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री¦ लज्जायां जु॰ प॰ अक॰ अनिट्। जिह्रेति अह्रैषीत्। णिचि ह्रेपयति ते।

ह्री¦ स्त्री ह्री--सम्प॰ भावे क्विप्। लज्जायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री¦ r. 3rd cl. (-जिह्रेति) To be modest, to blush.
2. To be ashamed of, (with an ablative or genitive.)

ह्री¦ f. (-ह्रीः) Shame, bashfulness. E. ह्री to be ashamed, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री [hrī], 3 P. (जिह्रेति, ह्रीण-ह्रीत)

To blush, be modest.

To be ashamed (used by itself or with abl. or gen.); जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् Ś.7.6; अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् Ki.11.58; R.15.44;17.73; Bk.3.53; 5.12;6.132. -Caus. (ह्रेपयति-ते) To put to shame (fig. also); cause to blush, make ashamed; सकौस्तुभं ह्रेपयतीव कृष्णम् R.6.49; ह्रेपिता हि बहवो नरेश्वराः 11.4; किं वा जात्या स्वामिनो ह्रेपयन्ति Śi.18.23; Ki.11.64;13.41; Ve.1.17.

ह्री [hrī], f.

Shame; रतेरपि ह्रीपदमादधाना Ku.3.57; दारिद्र्याद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः Mk.1.14; R.4.8.

Bashfulness, modesty; ह्रीसन्नकण्ठी कथमप्युवाच Ku.7.85.-Comp. -जित, -मूढ a. overcome or confounded by shame; ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः Me.68. -धारिन्a. bashful. -निरासः shamelessness. -निषेव a. modest, shy; जाताः कुले ह्यनृशंसा वदान्या ह्रीनिषेवाः कर्मणा निश्चयज्ञाः Mb. 5.25.5. -पदम् cause of shame. -बल a. extremely modest. -यन्त्रणा the constraint of bashfulness; ह्रीयन्त्रणा- मानशिरे मनोज्ञाम् R.7.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री cl.3 P. ( Dha1tup. xxv , 3 ) जिह्रेति( जिह्रियत्MaitrS. ; pf. जिह्रायRagh. ; जिह्रयां-चकार, याम्-आस, Gr. ; aor. अह्रैषीत्ib. ; Prec. ह्रीयात्ib. ; p. ह्रयाण, See. अ-ह्र्; fut. ह्रेता, ह्रेष्यतिGr. ) , to feel shame , blush , be bashful or modest , be ashamed of any one( gen. )or anything( abl. ) Ka1v. Katha1s. : Caus. ह्रेपयति( aor. अजिह्रिपत्) , to make ashamed , cause to blush , confound , put to shame (also fig. = " surpass , excel ") ib. : Desid. जिह्रीषतिGr. : Intens. जेह्रीयते( p. यमाणSaddhP. ) , जेह्रयीति, जेह्रेति, to be greatly ashamed ib.

ह्री f. shame , modesty , shyness , timidity (also personified as daughter of दक्षand wife of धर्म) VS. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष and a wife of Dharma; mother of प्रश्रय; फलकम्:F1: भा. IV. 1. ५० and ५२.फलकम्:/F a शक्ति. फलकम्:F2: Br. IV. ४४. ७१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HRĪ :

1) Birth. One of the 16 daughters born to Svāyambhu- vamanu by his wife called Śatarūpā. (Bhāgavata, 4th Skandha).

2) Other information. (1) Hrīdevī worships Brahmā in his assembly.

(2) When Arjuna started for Indraloka Draupadī medi- tated upon Hrī so that no dangers might overtake him. (Vana Parva, Chapters 37, 38).

(3) Hrī too was present at the installation ceremony of Subrahmaṇya. (Śalya Parva, Chapter 45, 13).


_______________________________
*10th word in right half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ह्री&oldid=506462" इत्यस्माद् प्रतिप्राप्तम्