ह्रीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीका, स्त्री, (ह्री + “ह्रियो रश्च लो वा ।” उणा ० १ । ४८ । इति कन् । टाप् ।) त्रासः । इत्यु- णादिकोषः ॥ लज्जा । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीका¦ स्त्री ह्री--कक्।

१ त्रासे उणा॰।

२ लज्जायां सि॰ कौवा रस्य लः तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीका¦ f. (-का)
1. Modesty, shame, shyness.
2. Fear, terror, timidity. E. ह्री to be ashamed, Una4di aff. कक्; also र changed to ल, ह्लीका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीका [hrīkā], [ह्री-कक्]

Bashfulness, coyness, shyness.

Timidity, fear.

कः A father; Uṇ.3.47.

A mongoose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीका f. shame , bashfulness L.

"https://sa.wiktionary.org/w/index.php?title=ह्रीका&oldid=276912" इत्यस्माद् प्रतिप्राप्तम्