ह्रीकु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीकुः, त्रि, (ह्री + “ह्रियः कुक् रश्च लो वा ।” उणा० ३ । ८५ । इति कुक् ।) लज्जितः । सलज्जः । इत्युणादिकोषः ॥

ह्रीकुः, पुं, (ह्री + कुक् ।) जतुकः । त्रपुः । इत्यु- णादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीकु¦ त्रि॰ ह्री--उन् कुक्च।

१ लज्जिते।

२ मज्जने

४ जतुके

५ त्रपुणि च उणा॰। वा रस्य लः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीकु¦ mfn. (-कुः-कुः-कु) Ashamed, modest. m. (-कुः)
1. Lac.
2. Tin. E. ह्री to be ashamed, Una4di aff. उन्, कुक् augment: see ह्लीकु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीकु [hrīku], a. [ह्री-उन् कुक् च]

Bashful, modest, shy.

Timid.

कुः Tin.

Lac.

A cat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीकु mfn. ashamed , bashful , modest L.

ह्रीकु m. a cat L.

ह्रीकु m. lac L.

ह्रीकु m. tin L.

"https://sa.wiktionary.org/w/index.php?title=ह्रीकु&oldid=276915" इत्यस्माद् प्रतिप्राप्तम्