ह्रीण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीणः, त्रि, (ह्री + क्तः । तस्य वा न ।) लज्जितः । इत्यमरः । ३ । १ । ९१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीण वि।

सञ्जातलज्जः

समानार्थक:ह्रीण,ह्रीत,लज्जित

3।1।91।2।3

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्री(त)ण¦ त्रि॰ ह्री--क्त वा तस्य नः। लज्जिते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीण¦ mfn. (-णः-णा-णं) Ashamed, bashful. E. ह्री to be ashamed, aff. क्त, and त changed to ण; deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीण [hrīṇa] ह्रीत [hrīta], ह्रीत p. p.

Ashamed; तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजने$स्मिन् Ve.2.12; ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः Ki.12.13. -Comp. -मुख a.

blushing.

bashful, modest; इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी N.3.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीण mfn. ashamed , bashful , shy R.

"https://sa.wiktionary.org/w/index.php?title=ह्रीण&oldid=276930" इत्यस्माद् प्रतिप्राप्तम्