ह्रीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीतः त्रि, (ह्री + क्तः । तस्य वा न ।) लज्जितः । इत्यमरः । ३ । १ । ९१ ॥ (यथा, महाभारते । ३ । २३ । ८ । “हा नाथ ! हा धर्म्म इति ब्रुवाणा ह्रीताश्च सर्व्वेऽश्रुमुखाश्च राजन् ! ॥” यथा च नैषधे । ३ । ६७ । “इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीत वि।

सञ्जातलज्जः

समानार्थक:ह्रीण,ह्रीत,लज्जित

3।1।91।2।4

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीत¦ mfn. (-तः-ता-तं) Ashamed, bashful, modest. E. ह्री to be ashamed, aff. क्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीत mfn. ashamed , modest , shy , timid MBh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=ह्रीत&oldid=276936" इत्यस्माद् प्रतिप्राप्तम्