ह्रेषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा, स्त्री, (ह्रष + भावे अः ।) अश्वानां कण्ठा- द्विनिर्गतशब्दः । इत्यमरः । २ । ८ । ४७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा स्त्री।

अश्वशब्दः

समानार्थक:हेषा,ह्रेषा

2।8।47।2।3

त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते। कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः॥

सम्बन्धि1 : अश्वः

वैशिष्ट्य : अश्वः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा¦ स्त्री ह्रेष--भावे अ। अश्वशब्दे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा¦ f. (-षा) Neighing as a horse. E. ह्रेष् to neigh, affs. अ and टाप् see हेषा; also read ह्लेषा

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा [hrēṣā] ह्रेषितम् [hrēṣitam], ह्रेषितम् Neighing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेषा f. neighing (of a horse) , whinnying MBh.

"https://sa.wiktionary.org/w/index.php?title=ह्रेषा&oldid=277068" इत्यस्माद् प्रतिप्राप्तम्