ह्रेष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेष् (ऋ) ह्रेषृ¦ r. 1st cl. (ह्रेषते)
1. To sound inarticulately, to neigh, (as horse.)
2. To go, to move.
3. To creep.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेष् [hrēṣ], 1 Ā. (ह्रेषते)

A neigh (as a horse), whinny.

To go, creep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रेष् (See. 1. हेष्) cl.1 A1. ( Dha1tup. xvi , 21 ) ह्रेषते( mc. also P. ति; pf. जिह्रेषेetc. Gr. ) , to neigh (as a horse) , whinny MBh. Ka1v. etc. ; to go , move Dha1tup. xvi , 18 ( v.l. for प्रेष्): Caus. ह्रेषयति, to cause to neigh MBh.

"https://sa.wiktionary.org/w/index.php?title=ह्रेष्&oldid=277086" इत्यस्माद् प्रतिप्राप्तम्