ह्लाद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद् (ई) ह्लादी¦ r. 1st cl. (ह्लादते)
1. To gladden, to delight.
2. To be glad or delighted.
3. To sound, especially as a musical instrument. With आ, To be delighted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद् [hlād], 1 Ā. (ह्लादते, ह्लन्न or ह्लादित)

To be glad or delighted, rejoice.

To sound.

To be pleasant; ह्लादते तनयस्पर्शः L. D. B. -Caus. (ह्लादयति) To gladden, delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद् ( cf. ह्राद्) cl.1 A1. ( Dha1tup. ii , 26 ) ह्लादते(perhaps orig. " to make a cry of joy ") , to be glad or refreshed , rejoice Nir. MBh. ; to sound , shout (for joy) ib. : Caus. ह्लादयति, ते( aor. अजिह्लदत्; Pass. अह्लादयिषतDas3. Bhat2t2. ) , to refresh , gladden , exhilarate , delight TA1r. MBh. R. etc. [ cf. Gk. ? , ? , Old Germ. glat ; Eng. glad.]

"https://sa.wiktionary.org/w/index.php?title=ह्लाद्&oldid=277205" इत्यस्माद् प्रतिप्राप्तम्