ह्लीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीका, स्त्री, (ह्री लज्जायाम् + “ह्रियोरश्च लो वा ।” उणा० ३ । ४८ । इति कन् । पक्षे रस्य लः ।) लज्जा । इति सिद्धान्तकौमुद्यासुणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीका¦ f. (-का) Shame, modesty. E. ह्री to be ashamed, कन् Una4di aff. र changed to ल

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीका f. shame , modesty L.

"https://sa.wiktionary.org/w/index.php?title=ह्लीका&oldid=277217" इत्यस्माद् प्रतिप्राप्तम्