ह्वरस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वरस् [hvaras], n. pl. Crookedness, deceit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वरस् n. ( pl. )crookedness , deceit , intrigue ib. VS.

ह्वरस् n. a partic. contrivance attached to the सोम-sieve (perhaps the curved rods fixed round the rim) RV.

ह्वरस् n. a trap , snare (?) RV. ii , 23 , 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hvaras in three passages of the Rigveda[१] denotes, according to Roth,[२] a part of the Soma sieve, perhaps the part through which the Soma juice flowed. But Geldner[३] thinks that in all these cases the sense is merely ‘hindrance.’

  1. ix. 3, 2;
    63, 4;
    106, 13.
  2. St. Petersburg Dictionary, s.v. 1;
    Zimmer, Altindisches Leben, 278, n.;
    Hillebrandt, Vedische Mythologie, 1, 203.
  3. Vedische Studien, 2, 20
"https://sa.wiktionary.org/w/index.php?title=ह्वरस्&oldid=506465" इत्यस्माद् प्रतिप्राप्तम्