ह्वल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वल्¦ r. 1st cl. (-ह्वलति)
1. To move.
2. To shake.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वल् [hval], 1 P. (ह्वलति)

To go, move.

To shake, tremble.

To go astray, stumble. -Caus. (ह्व-ह्वा-लयति-ते but ह्वलयति only with prepositions) To shake, move, cause to tremble; स छिन्नबाहुरपतद् विह्वलो ह्वलयन् भुवम् Bk. 6.45; (especially with वि).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वल् (See. ह्वृ) cl.1 P. ( Dha1tup. xix , 44 ) ह्वलति( mc. also ते; pf. जह्वालaor. अह्वालीत्etc. , Gr. ; inf. ह्वलितोस्S3Br. ; ind.p. -ह्वालम्ib. etc. ) , to go crookedly or astray or wrong or deviously , stumble , fall , fail S3Br. Bhat2t2. : Caus. ह्वलयति, or ह्वालयति(the former when prepositions are prefixed Page1308,1 ; aor. अजिह्वलत्) , to cause to tremble , shake Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=ह्वल्&oldid=277267" इत्यस्माद् प्रतिप्राप्तम्