ह्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वा [hvā], A name, appellation. [Saubhari's Dvyākṣaranāmāmalā gives other meanings: ह्वा जिह्वा तरुणी सरित् 42.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वा f. a name , appellation(See. गिरि-ह्वा).

"https://sa.wiktionary.org/w/index.php?title=ह्वा&oldid=277271" इत्यस्माद् प्रतिप्राप्तम्