ह्वान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वान¦ न॰ ह्वे--ल्युट्। आह्वाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वान¦ n. (-नं)
1. The act of calling.
2. A cry. E. ह्वे to call, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वानम् [hvānam], 1 Calling.

A cry, sound.

A challenge (for fight); सुग्रीवो$प्यनदद्घोरं वालिनो ह्वानकारणात् Rām.4.12.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वान n. calling , calling near MBh.

ह्वान n. a cry , noise(See. कु-ह्वान).

"https://sa.wiktionary.org/w/index.php?title=ह्वान&oldid=277282" इत्यस्माद् प्रतिप्राप्तम्