ह्वृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वृ, कौटिल्ये । लति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-अनिट् ।) ह्वरति लतां वायुः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वृ¦ कुटिलीकरणे भ्वा॰ प॰ सक॰ अनिट्। ह्वरति अह्वार्षीत्। जह्वरतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वृ¦ r. 1st cl. (ह्वरति)
1. To bend, to curve, to make crooked.
2. To be crooked in conduct, to deceive.
3. To be injured.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वृ [hvṛ], 1 P. (ह्वरति)

To be crooked.

To be crooked in conduct, cheat, deceive.

To be afflicted or injured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वृ or ह्वॄ(See. ह्वल्, ध्वृ) cl.1 P. ( Dha1tup. xxii , 23 ) ह्वरति(in RV. also ह्वरते; and accord. to Dha1tup. xxxi , 21 also ह्वृणाति; pf. जह्वार, वर्थ, वरुःGr. ; aor. अह्वार्षीत्, ह्वार्षीत्, ह्वार्, ह्वारिषुःVS. Br. Ka1t2h. ; Prec. ह्वर्यात्Gr. ; fut. ह्वर्ता, ह्वरिष्यतिib. ; inf. ह्वर्तुम्ib. ) , to deviate or diverge from the right line , be crooked or curved , bend , go crookedly or wrongly or deviously , stumble , fall , down VS. etc. (See. above ) : Caus. ह्वारयति( aor. जिह्वरः, रतम्; जुहुरः, जुहूर्थाः, जुहुराण) , to cause to go crookedly , lead wrong or astray RV. ; ( A1. )to go wrong or astray ib. : Desid. जुह्वूर्षतिGr. : Intens. जाह्वर्यते, जाह्वर्तिib.

"https://sa.wiktionary.org/w/index.php?title=ह्वृ&oldid=277333" इत्यस्माद् प्रतिप्राप्तम्