ह्वे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वे, ञ ऐ स्पर्द्धे । शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-शब्दे अक०-स्तर्द्धे-सक०-अनिट् ।) स्पर्द्धः पराभिभवेच्छा । इति वोपदेवः ॥ ञ, ह्रयति ह्रयते मल्लो मल्लमभिभवितुमिच्छति ॥ ह्वयति जनं लोकः । आह्वयतीत्यर्थः । ऐ हूयात् । गोविन्दभटुस्तु स्पर्द्धाविषये व्यक्तवाक्येऽयमि- त्याह । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वे¦ स्पर्द्धायां शब्दे च अक॰ आह्वानार्थे मक॰ भ्वा॰ उभ॰ यजाअनिट्। ह्वायति अह्वत्--अह्वत अह्वास्त सम्प्र॰ जु-हाव आहूतः आहूतिः। आ + स्पर्द्धायाम् आत्म॰ शत्रुमाह्वयते। शिवम्। ओं तत्सत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वे¦ r. 1st cl. (ह्वयति-ते)
1. To call.
2. To invoke, to call upon.
3. To challenge.
4. To name.
5. To ask, to beg.
6. To emulate, to vie with, to wish to overcome or surpass.
7. To struggle or contend with. With आ, To call, to invite. With सम्, To call out together. With उप, नि, वि or सम्, the verb is deponent, (उपह्वयते); also with आङ् if rivalry be signified, (आह्वयते) He challenges. THE END.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वे [hvē], 1 U. (ह्वयति-ते, जुहाव, जुहुवे, अह्वत्-त, अह्वास्त, ह्वास्यति-ते, ह्वातुम्, हूतः; Pass. हूयते; caus. ह्वाययति-ते; desid. जुहूषति-ते)

To call by name; तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव Ku.1.26.

To call out, invoke, call upon.

To call, name.

To challenge.

To vie with, emulate.

To ask, beg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्वे cl.1 P. A1. ( Dha1tup. xxiii , 39 ) ह्वयति, ते(Ved. also हवतेand हुवति, ते; other present forms are ह्वेAV. ; ह्वामहेVS. ; होम, हूमहे, जुहूमसिRV. ; p. हुवान[with pass. sense] ib. ; ह्वयानMBh. ; pf. जुहाव, जुहुवुःS3Br. etc. ; जुह्वे, जुहूरेRV. ; जुहुवे, हुहुरिरेBr. ; ह्वयां-आसand ह्वयां-चक्रेMBh. ; aor. अह्वत्, अह्वत[or अह्वास्तPa1n2. 3-1 , 54 ] RV. etc. etc. ; अह्विAV. ; अहूमहि, अहूषतRV. ; अह्वासीत्[?] GopBr. ; fut. ह्वाताGr. ; ह्वयिष्यति, तेBr. ; ह्वास्यतेS3a1n3khS3r. ; inf. Class. ह्वातुम्; Ved. हवितवे, ह्वयितुम्, तवै; हुवध्यै; ind.p. Class. हूत्वा; Ved. -हूयand -हावम्) , to call , call upon , summon , challenge , invoke (with नाम्ना, " to call by name " ; with युद्धे, " to challenge to fight ") RV. etc. ; to emulate , vie with W. : Pass. हूयते( aor. अहावि, or अह्वायि) , to be called etc. RV. : Caus. ह्वाययति( aor. अजूहवत्or अजुहावत्) , to cause anyone( acc. )to be challenged by( instr. ) Vop. : Desid. जुहूषति, तेGr. : Intens. जोहूयतेor जोहवीति( जोहुवन्त, अजोहवुः, जोहुवत्, जोहुवानRV. AV. BhP. )or जोहोति( Gr. ) , to call on , invoke etc. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=ह्वे&oldid=277341" इत्यस्माद् प्रतिप्राप्तम्