सामग्री पर जाएँ

विकिशब्दकोशः तः

संस्कृतम्

[सम्पाद्यताम्]

ॐ अथवा ओम् (अव्ययम्)

ॐ इत्येकाक्षरं ब्रह्म। अर्थात्, ब्रह्मण: प्रतिपादकम् एकाक्षरम्। ॐ हिन्दुधर्मे, बौद्धधर्मे, जैनधर्मे, सिखधर्मे च एकं पवित्राक्षरं मन्यते।

  1. हिन्दुनां सर्वेषां प्रार्थनानां अधिकांशलेखानां च पूर्वाभ्यासं कृत्वा रहस्यमयाक्षरम्।

वैकल्पिकरूपाः

[सम्पाद्यताम्]
  1. ओम्
  2. ओ३म्
  3. ओङ्कारः
  4. प्रणवः

निरुक्तम्

[सम्पाद्यताम्]
  1. अवति रक्षति इति

टिप्पणि:

[सम्पाद्यताम्]
  • "ओङ्कारं पूर्वमुच्चार्य पश्चाद्वेदमधीयते” इति स्मृतेः।
  • “प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति”। इति मनुः।
"https://sa.wiktionary.org/w/index.php?title=ॐ&oldid=509264" इत्यस्माद् प्रतिप्राप्तम्