ॐ
दिखावट
संस्कृतम्
[सम्पाद्यताम्]ॐ अथवा ओम् (अव्ययम्)

ॐ इत्येकाक्षरं ब्रह्म। अर्थात्, ब्रह्मण: प्रतिपादकम् एकाक्षरम्। ॐ हिन्दुधर्मे, बौद्धधर्मे, जैनधर्मे, सिखधर्मे च एकं पवित्राक्षरं मन्यते।
- हिन्दुनां सर्वेषां प्रार्थनानां अधिकांशलेखानां च पूर्वाभ्यासं कृत्वा रहस्यमयाक्षरम्।
वैकल्पिकरूपाः
[सम्पाद्यताम्]निरुक्तम्
[सम्पाद्यताम्]- अवति रक्षति इति
टिप्पणि:
[सम्पाद्यताम्]- "ओङ्कारं पूर्वमुच्चार्य पश्चाद्वेदमधीयते” इति स्मृतेः।
- “प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति”। इति मनुः।