विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠ दीर्घॠकारः । स तु अष्टमस्वरवर्णः । अस्यो- च्चारणस्थानं मूर्द्धा । (यथा, सिद्धान्तकौमुद्यां “ऋटुरषाणाम्मूर्द्धा” । पाणिनीयशिक्षायामपि । “स्युर्मूर्द्धण्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः” ।) स प्लुतश्च भवति ॥ इति व्याकरणम् ॥ (स च उदात्तानुदात्तस्वरितभेदात् त्रिधापि पुनः प्रत्येकमनुनासिकाननुनासिकभेदेन द्विधेति षड्- विधः ।) ॠकारं परमेशानि स्वयं परमकुण्डलम् । पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥ चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा । त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये” । इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम् ।) तस्य लेखनप्रकारो यथा, -- “तद्रूपाधोगता दक्षा वामतः कुञ्चिता त्वधः । पुनर्द्दक्षगता रेखा तासु ब्रह्मेशविष्णवः ॥ मात्रा शक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा । “ॠःक्रोधोऽतिथिशो वाणी वामनो गोऽथ श्रीर्धृतिः । ऊर्द्ध्वमुखी निशानाथः पद्ममाला विनष्टधीः ॥ शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता । एकदन्ताह्वयो माता हरिता मिथुनोदया ॥ कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी । ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी” ॥ इति तन्त्रशास्त्रम् ॥ वामनासिका । इति वीज- वर्णाभिधानम् ॥ (मातृकन्यासेऽस्य वामनासिकया न्यस्यतया तथात्वम् । यदुक्तं मातृकान्यासमन्त्रे । “ॠं नमो दक्षिणघ्राणे ॠं नमो वामघ्राणे” । इति ॥ अनुबन्धविशेषस्तेन च्यङ्यह्रस्वो वा स्यात् । यदुक्तं कविकल्पद्रुमे । “च्यङ्यह्रस्वोऽथ ॠर्वा ऌ- रङ्वानिर्वाथ एः सिचि” ॥ (एतेन कणॄ आर्त्तस्वरे लुङि कृते ज्रचीकणत् अचकणत् इति स्यात् ॥)

ॠ गि गत्यां । इति कविकल्पद्रुमः । (घादि-क्र्यादिं- परं-सकं-सेट् ।) गि ॠणाति । ईर्ण्णः ईर्ण्णिः । इति दुर्गादासः ॥

ॠ, व्य, (ॠ + क्विप् ।) वाक्यारम्भः । रक्षा । इति मेदिनी ॥ निन्दा । भयम् । इति शब्दरत्नावली ॥

ॠ, क्ली, (ॠणातीति । ॠ + क्विप् ।) वक्षः । इति मेदिनी ॥

ॠः, स्त्री, देवमाता । दानवमाता । (ॠ + भावे क्विप् ।) स्मृतिः । गतिः । इति मेदिनी ॥

ॠः, पुं, (ॠणाति प्राप्नोति विश्वमिति । ॠ + क्विप् ।) भैरवः । (यथा, “ॠनन्ददात्रि ! प्रमथेशसङ्गेः ! ।” इत्युद्भटः ॥) दनुजः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ गत्यां क्र्यादि॰ प्वादि॰ पर॰ सक॰ सेट्। प्वादि॰श्नाप्रत्यये ह्रस्वः। ऋणाति ऋणीतः ऋणन्ति। ऋणीयात्ऋणातु ऋणीहि। आर्ण्णात् आर्णीताम् आर्णन्। आरीत्। आर! आरतुः। अरिता। ईर्य्यात्। अरि-ष्यति। आरिष्यत्। अरितव्यः अरणीयः आर्य्यः। अरिता। ऋणन्। ईर्ण्णः। अरः।

¦ अव्य॰ ॠ--क्किप् बा॰ इत्वाभावः।

१ वाक्यारम्भे

२ रक्षायांमेदि॰।

३ निन्दायां

४ भये च शब्दरत्ना॰।

५ देवमातरि

६ दानवमातरि

७ स्मृतौ

८ गतौ च स्त्री॰ वक्षसि न॰ मेदि॰।

९ भैरवे

१० दनुजे पु॰ मेदि॰। इति वाचस्पत्ये ॠकारादिशब्दार्थसङ्कलनम्। ऌऌकारः स्वरवर्ण्णभेदः स च दन्तमूलीयः। उदात्तानुदात्त-स्वरितभेदात् त्निविधः अनुनासिकाननुनासिकभेदात्प्रत्येकं पुनर्द्विधेति षड्विधः। तस्य मातृकान्यासे दक्ष-गण्डे न्यस्यतया तच्छब्देनाप्यभिधानम्। तस्य ध्येयरूपंकामधेनुतन्त्रे उक्तं यथा।
“ऌकारश्चञ्चलापाङ्गि!कुण्डली परदेवता। अत्र ब्रह्मादयः सर्व्वे त्रयोऽस्ति सततंप्रिये!। पञ्चदेवमयं वर्ण्णं चतुर्ज्ञानमयं सदा। पञ्चप्राणयुतं वर्ण्णं तथागुणत्रयात्मकम्। विन्दुत्रयात्मकं वर्ण्णंपीतविद्युल्लता यथा”। अस्य प्लुतत्वोक्तिश्चिन्त्या एकमात्रत्रिमात्रत्वाभ्यां तयोर्भेदात्। तकाररहितस्तु द्वादशानांबोधक इति सि॰ कौ॰ ऋशब्दे विवृतिः।

¦
“ॠःक्रोधी तिथीशोवाणीवामनो गोमुखी धृतिः। ऊर्द्ध्व-मुखो निशानाथः पद्ममाला विनष्टधीः। शशिनी मोचिकाश्रेष्ठा दैत्यमाता प्रतिष्ठिता। एकदन्ताह्वयोमाता-त्वरिता मिथुनोदया। कोमला श्यामला मेधा तारका-पतिरष्टमी। ब्रह्माण्यमरकीलाले पावकोगन्धक षणा। [Page1598-b+ 38]

¦
“ॠकारं परमेशानि! स्वयं परमकुण्डलीम्। पीतवि-द्युल्लताकारं पञ्चदेवमयम् सदा। चतुर्ज्ञानमयं वर्णंपञ्चप्राणयुतं सदा। त्रिशक्तिसहितं वर्णं प्रणमामिसदा प्रिये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠ¦ The long vowel corresponding to the short one preceding, and having the sound of RI long.

ॠ¦ r. 9th cl. (गि) (ॠणोति) To go or move.

ॠ¦ f. (री)
1. The mother of the gods.
2. Also of the demons.
3. Re- collection. m. (आ)
1. A name of BHAIRAVA.
2. An Asura or demon.
3. The breast.
4. Motion, going. ind.
1. Incipient particle.
2. An interjection of compassion.
3. Of reproach.
4. Of terror.
5. A mys- tical letter used in the Tantras. [Page139-b+ 49]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠ ॠ, ind. An interjection of (1) terror; (2) warding off; (3) reproach or censure; (4) compassion; (5) remembrance; (6) Commencement of speech; (7) protection; (8) pride; (9) looking up. -m.

(ॠः) N. of Bhairava.

A Dānava or demon. -f.

Theलृ लॄ

ॠ ॠ, 9 P. (ॠणाति, ईर्ण) To go, move. रुणवर्णः स्यात्क्लीबः पापी पराजितः । वीतरागो$थ पाखण्डी कमलं मरणं च लृ ॥ Enm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠ the eighth vowel of the alphabet (the corresponding long vowel to ऋand resembling the sound of रिin मरिने, but after labials more like रु; it generally only appears in some forms of nouns in ऋ, viz. in the gen. pl. of all genders , in the acc. pl. m. and f. and in nom. acc. and voc. pl. n. )

ॠ ind. an interjection of terror L.

ॠ ind. a particle implying reproach

ॠ ind. warding off L.

ॠ ind. a particle used at the beginning of a sentence L.

ॠ m. a भैरवL.

ॠ m. a दानवL.

ॠ f. the mother of the gods

ॠ f. of the demons L.

ॠ f. recollection

ॠ f. going , motion L.

ॠ n. a breast L.

ॠ for 4. ऋSee.

"https://sa.wiktionary.org/w/index.php?title=ॠ&oldid=507735" इत्यस्माद् प्रतिप्राप्तम्