ॠजुकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠजुकाय¦ पृ॰ ऋजुः कायोऽस्य।

१ कश्यपमुनौ त्रिका॰

२ अकुटिलदेहमात्रे त्रि॰।
“तस्मिन् स्वस्तिकमासीन ऋजु-कायः समभ्यसेत्” भाग॰

३ ,

२८ ,

९ ।

"https://sa.wiktionary.org/w/index.php?title=ॠजुकाय&oldid=277360" इत्यस्माद् प्रतिप्राप्तम्