ॠताषाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠताषाह्¦ त्रि॰ ऋतं सहते असत्यं न, सह--ण्वि दीर्घः

६ त॰ पृ॰
“सहेः पृतनर्त्ताभ्याञ्चेति” पा॰ षत्वम्। सत्यसहनेअसत्ये कुपिते
“ऋताषाडृतधामाग्निः” यजु॰

१८ ,

३८ ।

"https://sa.wiktionary.org/w/index.php?title=ॠताषाह्&oldid=277364" इत्यस्माद् प्रतिप्राप्तम्