०मन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०मन्त्र वि.
जिसके लिए पवित्र पाठ्य में कोई मन्त्र उल्लिखित या निहित नहीं है, आप.श्रौ.सू. 12.1.6 (खरे पात्राणि);

०मन्त्र पु.
(ईंटों को) रखने से सम्बद्ध मन्त्र, का.श्रौ.सू. 17.5.23। ०वेला स्त्री. ईंटों को रखने का समय, मा.श्रौ.सू. 6.2.5.8।

"https://sa.wiktionary.org/w/index.php?title=०मन्त्र&oldid=481191" इत्यस्माद् प्रतिप्राप्तम्