०मात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०मात्र वि.
आहुति के लिए अपर्याप्त ‘यद् अनाहुति मात्रं विप्रुड् एव सा’, आप.श्रौ.सू. 9.6.8. अनाहूय (नञ् + आ + हू + ल्यप्) आह्वान न करके (देवता को) बिना बुलाए, ‘आज्य यस्तुष्णीं शंसः तेन अनाहूय सजपेन अनुशंसति’, शां.श्रौ.सू. 9.25.1. अनाहृत्य (नञ् + आ + हृ + ल्यप्) बिना लाए, न लाकर ‘यां रात्रिं समिधम् अनाहृत्य वसेत् ताम् आयुषो अवरुन्धीय’, गो.ब्रा. 1.2.6.

"https://sa.wiktionary.org/w/index.php?title=०मात्र&oldid=481192" इत्यस्माद् प्रतिप्राप्तम्