०वपान्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०वपान्तम् क्रि.वि.
अनुबन्ध्यापशु की वपा से सम्बन्ध रखने वाले कृत्य-पर्यन्त, वैखा.श्रौ.सू. 19.7.8। ० वपाहोम पु. सोम याग के अन्त में अनुष्ठित होने वाले पशुयाग में वन्ध्या गाय की वपा (चर्बी) का होम, का.श्रौ.सू. 22.5.19।

"https://sa.wiktionary.org/w/index.php?title=०वपान्तम्&oldid=481194" इत्यस्माद् प्रतिप्राप्तम्