०वेक्षमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०वेक्षमाण वि.
पीछे न देखता हुआ ‘अश्वत्थात् शमीगर्भात् अरणी आहरेत् अनवेक्षमाणः’, आश्व. श्रौ.सू. 2.1.6. (टीका- पृष्ठतो अन-); मा प्रणमेति सूक्तं जपन्, आश्व.श्रौ.सू. 2.5.4; ‘परास्य पात्रम्’, बौ.श्रौ.सू. 1.46ः7; उच्छिष्टखरे मार्जयित्वा, वैखा.श्रौ.सू. 13.18. अनवेक्ष्य (नञ् + अव + ईक्ष् + ल्यप्) बिना देखे ‘एको अनवेक्ष्य आज्यमुत्पुनाति’, वाधू.श्रौ.सू. 2.14.2; ला.श्रौ.सू. 2.5.14; ०म्, पा.भे. अनवेक्षम् के लिए

"https://sa.wiktionary.org/w/index.php?title=०वेक्षमाण&oldid=481198" इत्यस्माद् प्रतिप्राप्तम्