०स्वरितत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०स्वरितत्व न.
अन्तिम भाग पर स्वरित न होना की (स्वरित न होने की स्थिति), निदा.सू. 2.31.8. अनिधाय (नञ् + नि + धा + ल्यप्) (दोनो करछुलों को) न रखकर, बिना रखे का.श्रौ.सू. 3.3.12 (दर्श); ‘ध्रुवामभि- घारयति’, वारा.श्रौ.सू. 1.4.3.21.

"https://sa.wiktionary.org/w/index.php?title=०स्वरितत्व&oldid=481202" इत्यस्माद् प्रतिप्राप्तम्