aback
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- आश्चर्यचकितः,चकितः, पृष्ठतः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- दूरदर्शनकार्यक्रमॆ अष्ट्वर्षीया बालिकाया: मधुरगायनं श्रुत्वा आश्चर्यचकिता अभवम् ।
अन्यभाषासु[सम्पाद्यताम्]
- कन्नड –ಹಿಮ್ಡೆ, ಆಶ್ಚರ್ಯಚಕಿಟ, ಬೆರಗಾಡ
- तमिळ् – அதிர்ச்சியடைதல், திடுக்கிடுதல்
- तेलुगु – ఆశ్చర్యపడిన, వెనకకు, వెనక
- मलयलम् – പിന്ഭാഗത്ത്, അറിയാതെ, അപ്രതീക്ഷിതമായി
आङ्ग्ल –
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8