abduction
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- अपहरणम्
- अपनयनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ] नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- रावणॆन सीतायाः अपहरणं कृतम् ।
- रावणापहृतं सीताम् अन्वॆष्टुं गच्छन्तं हनूमन्तं मैनाकः उवाच "हॆ सौम्य ! मम शृङ्गॆषु मार्गश्रमम् अपनीय अग्रॆ प्रस्थानं क्रियताम्" इति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भगा ले जाना, अपहरण, अपावर्तन
- कन्नड –ಅಪಹರಣ
- तमिळ् – கடத்துதல்
- तेलुगु – తీసుకొనిపోవడము, అపహరణ
- मलयलम् – നരമോഷണം, അപഹരണം, തട്ടിക്കൊണ്ടു പോകല്
आङ्ग्ल –kidnap, snatch, remove
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8