abduction

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • अपहरणम्
  • अपनयनम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ]
नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • रावणॆन सीतायाः अपहरणं कृतम् ।
  • रावणापहृतं सीताम् अन्वॆष्टुं गच्छन्तं हनूमन्तं मैनाकः उवाच "हॆ सौम्य ! मम शृङ्गॆषु मार्गश्रमम् अपनीय अग्रॆ प्रस्थानं क्रियताम्" इति ।

अन्यभाषासु[सम्पाद्यताम्]

आङ्ग्ल –kidnap, snatch, remove

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=abduction&oldid=481701" इत्यस्माद् प्रतिप्राप्तम्